A 958-9 Urdhamahāmāyāstotra
Manuscript culture infobox
Filmed in: A 958/9
Title: Urdhamahāmāyāstotra
Dimensions: 22.5 x 9.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/618
Remarks:
Reel No. A 958/9
Inventory No. 80210
Title Urddhamahāmāyāstotra
Remarks according to the colophon, the text is extracted from śrīśaktiyāmala
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 22.5 x 9.5 cm
Binding Hole(s)
Folios 5
Lines per Folio 5
Foliation figures on the verso, in the left hand margin under the abbreviation mā. sto and in the right hand margin under the word rāma
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 6/618
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
ambāmahāmāyāstotraṃ || ||
jagadaṃbe mahāmāye sthitisaṃhārakāriṇī ||
mahāśūnyāṃtarālasthe viśvacaitanyarūpiṇī || 1 ||
praṇamāmi parāśaktidivyajñānaprakāśinī ||
vindunādakalāvarṇāsarvvavyādhivivarjitā || 2 ||
jagadālhādinī nityā jagadāmodinīkṛtā ||
krodhodvegadayāśāṃtārūṇasarvve hṛdi sthitā || 3 ||
ādhāre nābhihṛtkaṇḍe bhūmadhye parameśvarī ||
tvam ekā jagato vyāptā rūparekhām agocarī || 4 || (fol. 54v1–554r2)
End
viśveśvariṃ viśvam anantaśaktyā
prāṇāgnirūpā sthitiviśvavyāpinī ||
agocaraṃ aṃtar anādimadhya
antar bahiḥ pūrakam ādirūpiṇī || 11 ||
kiṃ varṇayāmi tava dhyānarūpā
brahmāsurendrair na hi śaknuvanti ||
yadā tadā janmani me bhavā⟨ṃ⟩nyā[s]
tadā dṛḍho ʼhaṃ tava bhakticetanā || 12 || || (56r1–5)
Colophon
iti śrīśaktiyāmale urddhamahāmāyāstotram || || (fol. 56v1)
Microfilm Details
Reel No. A 958/9
Date of Filming 22-10-1984
Exposures 5
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 04-06-2012
Bibliography