A 958-9 Urdhamahāmāyāstotra

Manuscript culture infobox

Filmed in: A 958/9
Title: Urdhamahāmāyāstotra
Dimensions: 22.5 x 9.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/618
Remarks:

Reel No. A 958/9

Inventory No. 80210

Title Urddhamahāmāyāstotra

Remarks according to the colophon, the text is extracted from śrīśaktiyāmala

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.5 x 9.5 cm

Binding Hole(s)

Folios 5

Lines per Folio 5

Foliation figures on the verso, in the left hand margin under the abbreviation mā. sto and in the right hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/618

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||


ambāmahāmāyāstotraṃ || ||


jagadaṃbe mahāmāye sthitisaṃhārakāriṇī ||

mahāśūnyāṃtarālasthe viśvacaitanyarūpiṇī || 1 ||


praṇamāmi parāśaktidivyajñānaprakāśinī ||

vindunādakalāvarṇāsarvvavyādhivivarjitā || 2 ||


jagadālhādinī nityā jagadāmodinīkṛtā ||

krodhodvegadayāśāṃtārūṇasarvve hṛdi sthitā || 3 ||


ādhāre nābhihṛtkaṇḍe bhūmadhye parameśvarī ||

tvam ekā jagato vyāptā rūparekhām agocarī || 4 || (fol. 54v1–554r2)


End

viśveśvariṃ viśvam anantaśaktyā

prāṇāgnirūpā sthitiviśvavyāpinī ||

agocaraṃ aṃtar anādimadhya

antar bahiḥ pūrakam ādirūpiṇī || 11 ||


kiṃ varṇayāmi tava dhyānarūpā

brahmāsurendrair na hi śaknuvanti ||

yadā tadā janmani me bhavā⟨ṃ⟩nyā[s]

tadā dṛḍho ʼhaṃ tava bhakticetanā || 12 || || (56r1–5)


Colophon

iti śrīśaktiyāmale urddhamahāmāyāstotram || || (fol. 56v1)

Microfilm Details

Reel No. A 958/9

Date of Filming 22-10-1984

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 04-06-2012

Bibliography